Original

व्यासो वसिष्ठो मैत्रेयो नारदो लोमशः शुकः ।अन्ये च ऋषयः सिद्धा धर्मेणैव सुचेतसः ॥ ११ ॥

Segmented

व्यासो वसिष्ठो मैत्रेयो नारदो लोमशः शुकः अन्ये च ऋषयः सिद्धा धर्मेण एव सु चेतसः

Analysis

Word Lemma Parse
व्यासो व्यास pos=n,g=m,c=1,n=s
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
मैत्रेयो मैत्रेय pos=n,g=m,c=1,n=s
नारदो नारद pos=n,g=m,c=1,n=s
लोमशः लोमश pos=n,g=m,c=1,n=s
शुकः शुक pos=n,g=m,c=1,n=s
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
ऋषयः ऋषि pos=n,g=m,c=1,n=p
सिद्धा सिद्ध pos=n,g=m,c=1,n=p
धर्मेण धर्म pos=n,g=m,c=3,n=s
एव एव pos=i
सु सु pos=i
चेतसः चेतस् pos=n,g=m,c=1,n=p