Original

प्रत्यक्षं हि त्वया दृष्ट ऋषिर्गच्छन्महातपाः ।मार्कण्डेयोऽप्रमेयात्मा धर्मेण चिरजीविताम् ॥ १० ॥

Segmented

प्रत्यक्षम् हि त्वया दृष्ट ऋषिः गच्छन् महा-तपाः मार्कण्डेयो अप्रमेय-आत्मा धर्मेण चिर-जीवि-ताम्

Analysis

Word Lemma Parse
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=2,n=s
हि हि pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
दृष्ट दृश् pos=va,g=m,c=1,n=s,f=part
ऋषिः ऋषि pos=n,g=m,c=1,n=s
गच्छन् गम् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
मार्कण्डेयो मार्कण्डेय pos=n,g=m,c=1,n=s
अप्रमेय अप्रमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
चिर चिर pos=a,comp=y
जीवि जीविन् pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s