Original

युधिष्ठिर उवाच ।वल्गु चित्रपदं श्लक्ष्णं याज्ञसेनि त्वया वचः ।उक्तं तच्छ्रुतमस्माभिर्नास्तिक्यं तु प्रभाषसे ॥ १ ॥

Segmented

युधिष्ठिर उवाच वल्गु चित्र-पदम् श्लक्ष्णम् याज्ञसेनि त्वया वचः उक्तम् तत् श्रुतम् अस्माभिः नास्तिक्यम् तु प्रभाषसे

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वल्गु वल्गु pos=a,g=n,c=1,n=s
चित्र चित्र pos=a,comp=y
पदम् पद pos=n,g=n,c=1,n=s
श्लक्ष्णम् श्लक्ष्ण pos=a,g=n,c=1,n=s
याज्ञसेनि याज्ञसेनी pos=n,g=f,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
वचः वचस् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
अस्माभिः मद् pos=n,g=,c=3,n=p
नास्तिक्यम् नास्तिक्य pos=n,g=n,c=2,n=s
तु तु pos=i
प्रभाषसे प्रभाष् pos=v,p=2,n=s,l=lat