Original

नावमंस्था हि सदृशान्नावराञ्श्रेयसः कुतः ।अवाप्य पृथिवीं कृत्स्नां न ते शृङ्गमवर्धत ॥ ९ ॥

Segmented

न अवमंस्थाः हि सदृशान् न अवरान् श्रेयसः कुतः अवाप्य पृथिवीम् कृत्स्नाम् न ते शृङ्गम् अवर्धत

Analysis

Word Lemma Parse
pos=i
अवमंस्थाः अवमन् pos=v,p=2,n=s,l=lun_unaug
हि हि pos=i
सदृशान् सदृश pos=a,g=m,c=2,n=p
pos=i
अवरान् अवर pos=a,g=m,c=2,n=p
श्रेयसः श्रेयस् pos=a,g=m,c=2,n=p
कुतः कुतस् pos=i
अवाप्य अवाप् pos=vi
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
शृङ्गम् शृङ्ग pos=n,g=n,c=1,n=s
अवर्धत वृध् pos=v,p=3,n=s,l=lan