Original

अनन्या हि नरव्याघ्र नित्यदा धर्ममेव ते ।बुद्धिः सततमन्वेति छायेव पुरुषं निजा ॥ ८ ॥

Segmented

अनन्या हि नर-व्याघ्र नित्यदा धर्मम् एव ते बुद्धिः सततम् अन्वेति छाया इव पुरुषम् निजा

Analysis

Word Lemma Parse
अनन्या अनन्य pos=a,g=f,c=1,n=s
हि हि pos=i
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
नित्यदा नित्यदा pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
सततम् सततम् pos=i
अन्वेति अन्वि pos=v,p=3,n=s,l=lat
छाया छाया pos=n,g=f,c=1,n=s
इव इव pos=i
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
निजा निज pos=a,g=f,c=1,n=s