Original

राजानं धर्मगोप्तारं धर्मो रक्षति रक्षितः ।इति मे श्रुतमार्याणां त्वां तु मन्ये न रक्षति ॥ ७ ॥

Segmented

राजानम् धर्म-गोप्तारम् धर्मो रक्षति रक्षितः इति मे श्रुतम् आर्याणाम् त्वाम् तु मन्ये न रक्षति

Analysis

Word Lemma Parse
राजानम् राजन् pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
गोप्तारम् गोप्तृ pos=a,g=m,c=2,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
रक्षति रक्ष् pos=v,p=3,n=s,l=lat
रक्षितः रक्ष् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
आर्याणाम् आर्य pos=n,g=m,c=6,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
तु तु pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat
pos=i
रक्षति रक्ष् pos=v,p=3,n=s,l=lat