Original

भीमसेनार्जुनौ चैव माद्रेयौ च मया सह ।त्यजेस्त्वमिति मे बुद्धिर्न तु धर्मं परित्यजेः ॥ ६ ॥

Segmented

भीमसेन-अर्जुनौ च एव माद्रेयौ च मया सह त्यजेस् त्वम् इति मे बुद्धिः न तु धर्मम् परित्यजेः

Analysis

Word Lemma Parse
भीमसेन भीमसेन pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=2,n=d
pos=i
एव एव pos=i
माद्रेयौ माद्रेय pos=n,g=m,c=2,n=d
pos=i
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i
त्यजेस् त्यज् pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
pos=i
तु तु pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
परित्यजेः परित्यज् pos=v,p=2,n=s,l=vidhilin