Original

धर्मार्थमेव ते राज्यं धर्मार्थं जीवितं च ते ।ब्राह्मणा गुरवश्चैव जानन्त्यपि च देवताः ॥ ५ ॥

Segmented

धर्म-अर्थम् एव ते राज्यम् धर्म-अर्थम् जीवितम् च ते ब्राह्मणा गुरवः च एव जानन्ति अपि च देवताः

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
अर्थम् अर्थ pos=n,g=n,c=1,n=s
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
धर्म धर्म pos=n,comp=y
अर्थम् अर्थ pos=n,g=n,c=1,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
गुरवः गुरु pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
जानन्ति ज्ञा pos=v,p=3,n=p,l=lat
अपि अपि pos=i
pos=i
देवताः देवता pos=n,g=f,c=1,n=p