Original

कर्म चेत्कृतमन्वेति कर्तारं नान्यमृच्छति ।कर्मणा तेन पापेन लिप्यते नूनमीश्वरः ॥ ४१ ॥

Segmented

कर्म चेत् कृतम् अन्वेति कर्तारम् न अन्यम् ऋच्छति कर्मणा तेन पापेन लिप्यते नूनम् ईश्वरः

Analysis

Word Lemma Parse
कर्म कर्मन् pos=n,g=n,c=1,n=s
चेत् चेद् pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
अन्वेति अन्वि pos=v,p=3,n=s,l=lat
कर्तारम् कर्तृ pos=n,g=m,c=2,n=s
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
ऋच्छति ऋछ् pos=v,p=3,n=s,l=lat
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
पापेन पाप pos=a,g=n,c=3,n=s
लिप्यते लिप् pos=v,p=3,n=s,l=lat
नूनम् नूनम् pos=i
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s