Original

आर्यशास्त्रातिगे क्रूरे लुब्धे धर्मापचायिनि ।धार्तराष्ट्रे श्रियं दत्त्वा धाता किं फलमश्नुते ॥ ४० ॥

Segmented

आर्य-शास्त्र-अतिगे क्रूरे लुब्धे धर्म-अपचायिनि धार्तराष्ट्रे श्रियम् दत्त्वा धाता किम् फलम् अश्नुते

Analysis

Word Lemma Parse
आर्य आर्य pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
अतिगे अतिग pos=a,g=m,c=7,n=s
क्रूरे क्रूर pos=a,g=m,c=7,n=s
लुब्धे लुभ् pos=va,g=m,c=7,n=s,f=part
धर्म धर्म pos=n,comp=y
अपचायिनि अपचायिन् pos=a,g=m,c=7,n=s
धार्तराष्ट्रे धार्तराष्ट्र pos=n,g=m,c=7,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
दत्त्वा दा pos=vi
धाता धातृ pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat