Original

तवेमामापदं दृष्ट्वा समृद्धिं च सुयोधने ।धातारं गर्हये पार्थ विषमं योऽनुपश्यति ॥ ३९ ॥

Segmented

ते इमाम् आपदम् दृष्ट्वा समृद्धिम् च सुयोधने धातारम् गर्हये पार्थ विषमम् यो ऽनुपश्यति

Analysis

Word Lemma Parse
ते त्वद् pos=n,g=,c=6,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
आपदम् आपद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
समृद्धिम् समृद्धि pos=n,g=f,c=2,n=s
pos=i
सुयोधने सुयोधन pos=n,g=m,c=7,n=s
धातारम् धातृ pos=n,g=m,c=2,n=s
गर्हये गर्हय् pos=v,p=1,n=s,l=lat
पार्थ पार्थ pos=n,g=m,c=8,n=s
विषमम् विषम pos=a,g=n,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽनुपश्यति अनुपश् pos=v,p=3,n=s,l=lat