Original

आर्याञ्शीलवतो दृष्ट्वा ह्रीमतो वृत्तिकर्शितान् ।अनार्यान्सुखिनश्चैव विह्वलामीव चिन्तया ॥ ३८ ॥

Segmented

आर्यान् शीलवत् दृष्ट्वा ह्रीमतो वृत्ति-कर्शितान् अनार्यान् सुखिनः च एव विह्वलामि इव चिन्तया

Analysis

Word Lemma Parse
आर्यान् आर्य pos=n,g=m,c=2,n=p
शीलवत् शीलवत् pos=a,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
ह्रीमतो ह्रीमत् pos=a,g=m,c=2,n=p
वृत्ति वृत्ति pos=n,comp=y
कर्शितान् कर्शय् pos=va,g=m,c=2,n=p,f=part
अनार्यान् अनार्य pos=a,g=m,c=2,n=p
सुखिनः सुखिन् pos=a,g=m,c=2,n=p
pos=i
एव एव pos=i
विह्वलामि विह्वल् pos=v,p=1,n=s,l=lat
इव इव pos=i
चिन्तया चिन्ता pos=n,g=f,c=3,n=s