Original

न मातृपितृवद्राजन्धाता भूतेषु वर्तते ।रोषादिव प्रवृत्तोऽयं यथायमितरो जनः ॥ ३७ ॥

Segmented

न मातृ-पितृ-वत् राजन् धाता भूतेषु वर्तते रोषाद् इव प्रवृत्तो ऽयम् यथा अयम् इतरो जनः

Analysis

Word Lemma Parse
pos=i
मातृ मातृ pos=n,comp=y
पितृ पितृ pos=n,comp=y
वत् वत् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
धाता धातृ pos=n,g=m,c=1,n=s
भूतेषु भूत pos=n,g=n,c=7,n=p
वर्तते वृत् pos=v,p=3,n=s,l=lat
रोषाद् रोष pos=n,g=m,c=5,n=s
इव इव pos=i
प्रवृत्तो प्रवृत् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
यथा यथा pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
इतरो इतर pos=n,g=m,c=1,n=s
जनः जन pos=n,g=m,c=1,n=s