Original

यथा काष्ठेन वा काष्ठमश्मानं चाश्मना पुनः ।अयसा चाप्ययश्छिन्द्यान्निर्विचेष्टमचेतनम् ॥ ३४ ॥

Segmented

यथा काष्ठेन वा काष्ठम् च अश्मना चाश्मना अयसा च अपि अयः छिन्द्यान् निर्विचेष्टम् अचेतनम्

Analysis

Word Lemma Parse
यथा यथा pos=i
काष्ठेन काष्ठ pos=n,g=n,c=3,n=s
वा काष्ठ pos=n,g=n,c=2,n=s
काष्ठम् अश्मन् pos=n,g=m,c=2,n=s
pos=i
अश्मना अश्मन् pos=n,g=m,c=3,n=s
चाश्मना पुनर् pos=i
अयसा अयस् pos=n,g=n,c=3,n=s
pos=i
अपि अपि pos=i
अयः अयस् pos=n,g=n,c=2,n=s
छिन्द्यान् छिद् pos=v,p=3,n=s,l=vidhilin
निर्विचेष्टम् निर्विचेष्ट pos=a,g=n,c=2,n=s
अचेतनम् अचेतन pos=a,g=n,c=2,n=s