Original

हेतुमात्रमिदं धातुः शरीरं क्षेत्रसंज्ञितम् ।येन कारयते कर्म शुभाशुभफलं विभुः ॥ ३० ॥

Segmented

हेतु-मात्रम् इदम् धातुः शरीरम् क्षेत्र-संज्ञितम् येन कारयते कर्म शुभ-अशुभ-फलम् विभुः

Analysis

Word Lemma Parse
हेतु हेतु pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
धातुः धातृ pos=n,g=m,c=6,n=s
शरीरम् शरीर pos=n,g=n,c=1,n=s
क्षेत्र क्षेत्र pos=n,comp=y
संज्ञितम् संज्ञित pos=a,g=n,c=1,n=s
येन यद् pos=n,g=n,c=3,n=s
कारयते कारय् pos=v,p=3,n=s,l=lat
कर्म कर्मन् pos=n,g=n,c=2,n=s
शुभ शुभ pos=a,comp=y
अशुभ अशुभ pos=a,comp=y
फलम् फल pos=n,g=n,c=2,n=s
विभुः विभु pos=a,g=m,c=1,n=s