Original

यथा वायोस्तृणाग्राणि वशं यान्ति बलीयसः ।धातुरेवं वशं यान्ति सर्वभूतानि भारत ॥ २८ ॥

Segmented

यथा वायोस् तृण-अग्राणि वशम् यान्ति बलीयसः धातुः एवम् वशम् यान्ति सर्व-भूतानि भारत

Analysis

Word Lemma Parse
यथा यथा pos=i
वायोस् वायु pos=n,g=m,c=6,n=s
तृण तृण pos=n,comp=y
अग्राणि अग्र pos=n,g=n,c=1,n=p
वशम् वश pos=n,g=m,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
बलीयसः बलीयस् pos=a,g=m,c=6,n=s
धातुः धातृ pos=n,g=m,c=6,n=s
एवम् एवम् pos=i
वशम् वश pos=n,g=m,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
भारत भारत pos=a,g=m,c=8,n=s