Original

अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ।ईश्वरप्रेरितो गच्छेत्स्वर्गं नरकमेव च ॥ २७ ॥

Segmented

अज्ञो जन्तुः अनीशो ऽयम् आत्मनः सुख-दुःखयोः ईश्वर-प्रेरितः गच्छेत् स्वर्गम् नरकम् एव च

Analysis

Word Lemma Parse
अज्ञो अज्ञ pos=a,g=m,c=1,n=s
जन्तुः जन्तु pos=n,g=m,c=1,n=s
अनीशो अनीश pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
सुख सुख pos=n,comp=y
दुःखयोः दुःख pos=n,g=n,c=7,n=d
ईश्वर ईश्वर pos=n,comp=y
प्रेरितः प्रेरय् pos=va,g=m,c=1,n=s,f=part
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
नरकम् नरक pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i