Original

नात्माधीनो मनुष्योऽयं कालं भवति कंचन ।स्रोतसो मध्यमापन्नः कूलाद्वृक्ष इव च्युतः ॥ २६ ॥

Segmented

न आत्म-अधीनः मनुष्यो ऽयम् कालम् भवति कंचन स्रोतसो मध्यम् आपन्नः कूलाद् वृक्ष इव च्युतः

Analysis

Word Lemma Parse
pos=i
आत्म आत्मन् pos=n,comp=y
अधीनः अधीन pos=a,g=m,c=1,n=s
मनुष्यो मनुष्य pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
कालम् काल pos=n,g=m,c=2,n=s
भवति भू pos=v,p=3,n=s,l=lat
कंचन कश्चन pos=n,g=m,c=2,n=s
स्रोतसो स्रोतस् pos=n,g=n,c=6,n=s
मध्यम् मध्य pos=n,g=n,c=2,n=s
आपन्नः आपद् pos=va,g=m,c=1,n=s,f=part
कूलाद् कूल pos=n,g=n,c=5,n=s
वृक्ष वृक्ष pos=n,g=m,c=1,n=s
इव इव pos=i
च्युतः च्यु pos=va,g=m,c=1,n=s,f=part