Original

मणिः सूत्र इव प्रोतो नस्योत इव गोवृषः ।धातुरादेशमन्वेति तन्मयो हि तदर्पणः ॥ २५ ॥

Segmented

मणिः सूत्र इव प्रोतो नस्योत इव गो वृषः धातुः आदेशम् अन्वेति तद्-मयः हि तद्-अर्पणः

Analysis

Word Lemma Parse
मणिः मणि pos=n,g=m,c=1,n=s
सूत्र सूत्र pos=n,g=n,c=7,n=s
इव इव pos=i
प्रोतो प्रोत pos=a,g=m,c=1,n=s
नस्योत नस्योत pos=a,g=m,c=1,n=s
इव इव pos=i
गो गो pos=i
वृषः वृष pos=n,g=m,c=1,n=s
धातुः धातृ pos=n,g=m,c=6,n=s
आदेशम् आदेश pos=n,g=m,c=2,n=s
अन्वेति अन्वि pos=v,p=3,n=s,l=lat
तद् तद् pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
हि हि pos=i
तद् तद् pos=n,comp=y
अर्पणः अर्पण pos=n,g=m,c=1,n=s