Original

शकुनिस्तन्तुबद्धो वा नियतोऽयमनीश्वरः ।ईश्वरस्य वशे तिष्ठन्नान्येषां नात्मनः प्रभुः ॥ २४ ॥

Segmented

शकुनिस् तन्तु-बद्धः वा नियतो ऽयम् अनीश्वरः ईश्वरस्य वशे तिष्ठन् न अन्येषाम् न आत्मनः प्रभुः

Analysis

Word Lemma Parse
शकुनिस् शकुनि pos=n,g=m,c=1,n=s
तन्तु तन्तु pos=n,comp=y
बद्धः बन्ध् pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
अनीश्वरः अनीश्वर pos=a,g=m,c=1,n=s
ईश्वरस्य ईश्वर pos=n,g=m,c=6,n=s
वशे वश pos=n,g=m,c=7,n=s
तिष्ठन् स्था pos=va,g=m,c=1,n=s,f=part
pos=i
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s