Original

धातैव खलु भूतानां सुखदुःखे प्रियाप्रिये ।दधाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन् ॥ २१ ॥

Segmented

धाता एव खलु भूतानाम् सुख-दुःखे प्रिय-अप्रिये दधाति सर्वम् ईशानः पुरस्तात् शुक्रम् उच्चरन्

Analysis

Word Lemma Parse
धाता धातृ pos=n,g=m,c=1,n=s
एव एव pos=i
खलु खलु pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
सुख सुख pos=n,comp=y
दुःखे दुःख pos=n,g=n,c=7,n=s
प्रिय प्रिय pos=a,comp=y
अप्रिये अप्रिय pos=a,g=n,c=7,n=s
दधाति धा pos=v,p=3,n=s,l=lat
सर्वम् सर्व pos=n,g=n,c=2,n=s
ईशानः ईशान pos=n,g=m,c=1,n=s
पुरस्तात् पुरस्तात् pos=i
शुक्रम् शुक्र pos=n,g=n,c=2,n=s
उच्चरन् उच्चर् pos=va,g=m,c=1,n=s,f=part