Original

नेह धर्मानृशंस्याभ्यां न क्षान्त्या नार्जवेन च ।पुरुषः श्रियमाप्नोति न घृणित्वेन कर्हिचित् ॥ २ ॥

Segmented

न इह धर्म-आनृशंस्य न क्षान्त्या न आर्जवेन च पुरुषः श्रियम् आप्नोति न घृणित्वेन कर्हिचित्

Analysis

Word Lemma Parse
pos=i
इह इह pos=i
धर्म धर्म pos=n,comp=y
आनृशंस्य आनृशंस्य pos=n,g=n,c=3,n=d
pos=i
क्षान्त्या क्षान्ति pos=n,g=f,c=3,n=s
pos=i
आर्जवेन आर्जव pos=n,g=n,c=3,n=s
pos=i
पुरुषः पुरुष pos=n,g=m,c=1,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
pos=i
घृणित्वेन घृणित्व pos=n,g=n,c=3,n=s
कर्हिचित् कर्हिचित् pos=i