Original

ऋजोर्मृदोर्वदान्यस्य ह्रीमतः सत्यवादिनः ।कथमक्षव्यसनजा बुद्धिरापतिता तव ॥ १८ ॥

Segmented

ऋजोः मृदोः वद अन्यस्य ह्रीमतः सत्य-वादिनः कथम् अक्ष-व्यसन-जा बुद्धिः आपतिता तव

Analysis

Word Lemma Parse
ऋजोः ऋजु pos=a,g=m,c=6,n=s
मृदोः मृदु pos=a,g=m,c=6,n=s
वद वद् pos=v,p=2,n=s,l=lot
अन्यस्य अन्य pos=n,g=m,c=6,n=s
ह्रीमतः ह्रीमत् pos=a,g=m,c=6,n=s
सत्य सत्य pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=6,n=s
कथम् कथम् pos=i
अक्ष अक्ष pos=n,comp=y
व्यसन व्यसन pos=n,comp=y
जा pos=a,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
आपतिता आपत् pos=va,g=f,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s