Original

राजन्परीतया बुद्ध्या विषमेऽक्षपराजये ।राज्यं वसून्यायुधानि भ्रातॄन्मां चासि निर्जितः ॥ १७ ॥

Segmented

राजन् परीतया बुद्ध्या विषमे अक्ष-पराजये राज्यम् वसूनि आयुधानि भ्रातॄन् माम् च असि निर्जितः

Analysis

Word Lemma Parse
राजन् राजन् pos=n,g=m,c=8,n=s
परीतया परी pos=va,g=f,c=3,n=s,f=part
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
विषमे विषम pos=a,g=m,c=7,n=s
अक्ष अक्ष pos=n,comp=y
पराजये पराजय pos=n,g=m,c=7,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
वसूनि वसु pos=n,g=n,c=2,n=p
आयुधानि आयुध pos=n,g=n,c=2,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
माम् मद् pos=n,g=,c=2,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
निर्जितः निर्जि pos=va,g=m,c=1,n=s,f=part