Original

अश्वमेधो राजसूयः पुण्डरीकोऽथ गोसवः ।एतैरपि महायज्ञैरिष्टं ते भूरिदक्षिणैः ॥ १६ ॥

Segmented

अश्वमेधो राजसूयः पुण्डरीको ऽथ गोसवः एतैः अपि महायज्ञैः इष्टम् ते भूरि-दक्षिणैः

Analysis

Word Lemma Parse
अश्वमेधो अश्वमेध pos=n,g=m,c=1,n=s
राजसूयः राजसूय pos=n,g=m,c=1,n=s
पुण्डरीको पुण्डरीक pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
गोसवः गोसव pos=n,g=m,c=1,n=s
एतैः एतद् pos=n,g=m,c=3,n=p
अपि अपि pos=i
महायज्ञैः महायज्ञ pos=n,g=m,c=3,n=p
इष्टम् इष्ट pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भूरि भूरि pos=n,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p