Original

यदिदं वैश्वदेवान्ते सायंप्रातः प्रदीयते ।तद्दत्त्वातिथिभृत्येभ्यो राजञ्शेषेण जीवसि ॥ १३ ॥

Segmented

यद् इदम् वैश्वदेव-अन्ते सायम् प्रातः प्रदीयते तद् दत्त्वा अतिथि-भृत्येभ्यः राजञ् शेषेण जीवसि

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
वैश्वदेव वैश्वदेव pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
सायम् साय pos=n,g=n,c=2,n=s
प्रातः प्रातर् pos=i
प्रदीयते प्रदा pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=2,n=s
दत्त्वा दा pos=vi
अतिथि अतिथि pos=n,comp=y
भृत्येभ्यः भृत्य pos=n,g=m,c=4,n=p
राजञ् राजन् pos=n,g=m,c=8,n=s
शेषेण शेष pos=n,g=m,c=3,n=s
जीवसि जीव् pos=v,p=2,n=s,l=lat