Original

आरण्यकेभ्यो लौहानि भाजनानि प्रयच्छसि ।नादेयं ब्राह्मणेभ्यस्ते गृहे किंचन विद्यते ॥ १२ ॥

Segmented

आरण्यकेभ्यो लौहानि भाजनानि प्रयच्छसि न आदा ब्राह्मणेभ्यस् ते गृहे किंचन विद्यते

Analysis

Word Lemma Parse
आरण्यकेभ्यो आरण्यक pos=n,g=m,c=4,n=p
लौहानि लौह pos=a,g=n,c=2,n=p
भाजनानि भाजन pos=n,g=n,c=2,n=p
प्रयच्छसि प्रयम् pos=v,p=2,n=s,l=lat
pos=i
आदा आदा pos=va,g=n,c=1,n=s,f=krtya
ब्राह्मणेभ्यस् ब्राह्मण pos=n,g=m,c=4,n=p
ते त्वद् pos=n,g=,c=6,n=s
गृहे गृह pos=n,g=m,c=7,n=s
किंचन कश्चन pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat