Original

ब्राह्मणाः सर्वकामैस्ते सततं पार्थ तर्पिताः ।यतयो मोक्षिणश्चैव गृहस्थाश्चैव भारत ॥ ११ ॥

Segmented

ब्राह्मणाः सर्व-कामैः ते सततम् पार्थ तर्पिताः यतयो मोक्षिणः च एव गृहस्थाः च एव भारत

Analysis

Word Lemma Parse
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
कामैः काम pos=n,g=m,c=3,n=p
ते त्वद् pos=n,g=,c=6,n=s
सततम् सततम् pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s
तर्पिताः तर्पय् pos=va,g=m,c=1,n=p,f=part
यतयो यति pos=n,g=m,c=1,n=p
मोक्षिणः मोक्षिन् pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
गृहस्थाः गृहस्थ pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
भारत भारत pos=a,g=m,c=8,n=s