Original

स्वाहाकारैः स्वधाभिश्च पूजाभिरपि च द्विजान् ।दैवतानि पितॄंश्चैव सततं पार्थ सेवसे ॥ १० ॥

Segmented

स्वाहाकारैः स्वधाभिः च पूजाभिः अपि च द्विजान् दैवतानि पितॄंः च एव सततम् पार्थ सेवसे

Analysis

Word Lemma Parse
स्वाहाकारैः स्वाहाकार pos=n,g=m,c=3,n=p
स्वधाभिः स्वधा pos=n,g=f,c=3,n=p
pos=i
पूजाभिः पूजा pos=n,g=f,c=3,n=p
अपि अपि pos=i
pos=i
द्विजान् द्विज pos=n,g=m,c=2,n=p
दैवतानि दैवत pos=n,g=n,c=2,n=p
पितॄंः पितृ pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
सततम् सततम् pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s
सेवसे सेव् pos=v,p=2,n=s,l=lat