Original

द्रौपद्युवाच ।नमो धात्रे विधात्रे च यौ मोहं चक्रतुस्तव ।पितृपैतामहे वृत्ते वोढव्ये तेऽन्यथा मतिः ॥ १ ॥

Segmented

द्रौपदी उवाच नमो धात्रे विधात्रे च यौ मोहम् चक्रतुस् तव पितृपैतामहे वृत्ते वोढव्ये ते ऽन्यथा मतिः

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नमो नमस् pos=n,g=n,c=1,n=s
धात्रे धातृ pos=n,g=m,c=4,n=s
विधात्रे विधातृ pos=n,g=m,c=4,n=s
pos=i
यौ यद् pos=n,g=m,c=1,n=d
मोहम् मोह pos=n,g=m,c=2,n=s
चक्रतुस् कृ pos=v,p=3,n=d,l=lit
तव त्वद् pos=n,g=,c=6,n=s
पितृपैतामहे पितृपैतामह pos=a,g=n,c=7,n=s
वृत्ते वृत्त pos=n,g=n,c=7,n=s
वोढव्ये वह् pos=va,g=n,c=7,n=s,f=krtya
ते त्वद् pos=n,g=,c=6,n=s
ऽन्यथा अन्यथा pos=i
मतिः मति pos=n,g=f,c=1,n=s