Original

एवं भानुमयं ह्यन्नं भूतानां प्राणधारणम् ।पितैष सर्वभूतानां तस्मात्तं शरणं व्रज ॥ ९ ॥

Segmented

एवम् भानु-मयम् हि अन्नम् भूतानाम् प्राण-धारणम् पिता एष सर्व-भूतानाम् तस्मात् तम् शरणम् व्रज

Analysis

Word Lemma Parse
एवम् एवम् pos=i
भानु भानु pos=n,comp=y
मयम् मय pos=a,g=n,c=1,n=s
हि हि pos=i
अन्नम् अन्न pos=n,g=n,c=1,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
प्राण प्राण pos=n,comp=y
धारणम् धारण pos=n,g=n,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
तस्मात् तद् pos=n,g=n,c=5,n=s
तम् तद् pos=n,g=m,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
व्रज व्रज् pos=v,p=2,n=s,l=lot