Original

निषिक्तश्चन्द्रतेजोभिः सूयते भूगतो रविः ।ओषध्यः षड्रसा मेध्यास्तदन्नं प्राणिनां भुवि ॥ ८ ॥

Segmented

निषिक्तः चन्द्र-तेजोभिः सूयते भू-गतः रविः ओषध्यः षः-रसाः मेध्यास् तत् अन्नम् प्राणिनाम् भुवि

Analysis

Word Lemma Parse
निषिक्तः निषिच् pos=va,g=m,c=1,n=s,f=part
चन्द्र चन्द्र pos=n,comp=y
तेजोभिः तेजस् pos=n,g=n,c=3,n=p
सूयते सू pos=v,p=3,n=s,l=lat
भू भू pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
रविः रवि pos=n,g=m,c=1,n=s
ओषध्यः ओषधी pos=n,g=f,c=1,n=p
षः षष् pos=n,comp=y
रसाः रस pos=n,g=f,c=1,n=p
मेध्यास् मेध्य pos=a,g=f,c=1,n=p
तत् तद् pos=n,g=n,c=1,n=s
अन्नम् अन्न pos=n,g=n,c=1,n=s
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
भुवि भू pos=n,g=f,c=7,n=s