Original

क्षेत्रभूते ततस्तस्मिन्नोषधीरोषधीपतिः ।दिवस्तेजः समुद्धृत्य जनयामास वारिणा ॥ ७ ॥

Segmented

क्षेत्र-भूते ततस् तस्मिन्न् ओषधीः ओषधीपतिः दिवस् तेजः समुद्धृत्य जनयामास वारिणा

Analysis

Word Lemma Parse
क्षेत्र क्षेत्र pos=n,comp=y
भूते भू pos=va,g=m,c=7,n=s,f=part
ततस् ततस् pos=i
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
ओषधीः ओषधि pos=n,g=f,c=2,n=p
ओषधीपतिः ओषधीपति pos=n,g=m,c=1,n=s
दिवस् दिव् pos=n,g=,c=6,n=s
तेजः तेजस् pos=n,g=n,c=2,n=s
समुद्धृत्य समुद्धृ pos=vi
जनयामास जनय् pos=v,p=3,n=s,l=lit
वारिणा वारि pos=n,g=n,c=3,n=s