Original

गत्वोत्तरायणं तेजोरसानुद्धृत्य रश्मिभिः ।दक्षिणायनमावृत्तो महीं निविशते रविः ॥ ६ ॥

Segmented

गत्वा उत्तरायणम् तेजः-रसान् उद्धृत्य रश्मिभिः दक्षिणायनम् आवृत्तो महीम् निविशते रविः

Analysis

Word Lemma Parse
गत्वा गम् pos=vi
उत्तरायणम् उत्तरायण pos=n,g=n,c=2,n=s
तेजः तेजस् pos=n,comp=y
रसान् रस pos=n,g=m,c=2,n=p
उद्धृत्य उद्धृ pos=vi
रश्मिभिः रश्मि pos=n,g=m,c=3,n=p
दक्षिणायनम् दक्षिणायन pos=n,g=n,c=2,n=s
आवृत्तो आवृत् pos=va,g=m,c=1,n=s,f=part
महीम् मही pos=n,g=f,c=2,n=s
निविशते निविश् pos=v,p=3,n=s,l=lat
रविः रवि pos=n,g=m,c=1,n=s