Original

पुरा सृष्टानि भूतानि पीड्यन्ते क्षुधया भृशम् ।ततोऽनुकम्पया तेषां सविता स्वपिता इव ॥ ५ ॥

Segmented

पुरा सृष्टानि भूतानि पीड्यन्ते क्षुधया भृशम् ततो ऽनुकम्पया तेषाम् सविता स्व-पिता इव

Analysis

Word Lemma Parse
पुरा पुरा pos=i
सृष्टानि सृज् pos=va,g=n,c=1,n=p,f=part
भूतानि भूत pos=n,g=n,c=1,n=p
पीड्यन्ते पीडय् pos=v,p=3,n=p,l=lat
क्षुधया क्षुधा pos=n,g=f,c=3,n=s
भृशम् भृशम् pos=i
ततो ततस् pos=i
ऽनुकम्पया अनुकम्पा pos=n,g=f,c=3,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
सविता सवितृ pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
पिता पितृ pos=n,g=m,c=1,n=s
इव इव pos=i