Original

मुहूर्तमिव स ध्यात्वा धर्मेणान्विष्य तां गतिम् ।युधिष्ठिरमुवाचेदं धौम्यो धर्मभृतां वरः ॥ ४ ॥

Segmented

मुहूर्तम् इव स ध्यात्वा धर्मेण अन्विष्य ताम् गतिम् युधिष्ठिरम् उवाच इदम् धौम्यो धर्म-भृताम् वरः

Analysis

Word Lemma Parse
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
इव इव pos=i
तद् pos=n,g=m,c=1,n=s
ध्यात्वा ध्या pos=vi
धर्मेण धर्म pos=n,g=m,c=3,n=s
अन्विष्य अन्विष् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
धौम्यो धौम्य pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s