Original

इमं स्तवं देववरस्य यो नरः प्रकीर्तयेच्छुचिसुमनाः समाहितः ।स मुच्यते शोकदवाग्निसागराल्लभेत कामान्मनसा यथेप्सितान् ॥ ३३ ॥

Segmented

इमम् स्तवम् देव-वरस्य यो नरः प्रकीर्तयेत् शुचि-सुमनाः समाहितः स मुच्यते शोक-दवाग्नि-सागरान् लभेत कामान् मनसा यथा ईप्सितान्

Analysis

Word Lemma Parse
इमम् इदम् pos=n,g=m,c=2,n=s
स्तवम् स्तव pos=n,g=m,c=2,n=s
देव देव pos=n,comp=y
वरस्य वर pos=n,g=m,c=6,n=s
यो यद् pos=n,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
प्रकीर्तयेत् प्रकीर्तय् pos=v,p=3,n=s,l=vidhilin
शुचि शुचि pos=a,comp=y
सुमनाः सुमनस् pos=a,g=m,c=1,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मुच्यते मुच् pos=v,p=3,n=s,l=lat
शोक शोक pos=n,comp=y
दवाग्नि दवाग्नि pos=n,comp=y
सागरान् सागर pos=n,g=m,c=2,n=p
लभेत लभ् pos=v,p=3,n=s,l=vidhilin
कामान् काम pos=n,g=m,c=2,n=p
मनसा मनस् pos=n,g=n,c=3,n=s
यथा यथा pos=i
ईप्सितान् ईप्सित pos=a,g=m,c=2,n=p