Original

सूर्योदये यस्तु समाहितः पठेत्स पुत्रलाभं धनरत्नसंचयान् ।लभेत जातिस्मरतां सदा नरः स्मृतिं च मेधां च स विन्दते पराम् ॥ ३२ ॥

Segmented

सूर्य-उदये यस् तु समाहितः पठेत् स पुत्र-लाभम् धन-रत्न-संचयान् लभेत जाति-स्मरताम् सदा नरः स्मृतिम् च मेधाम् च स विन्दते पराम्

Analysis

Word Lemma Parse
सूर्य सूर्य pos=n,comp=y
उदये उदय pos=n,g=m,c=7,n=s
यस् यद् pos=n,g=m,c=1,n=s
तु तु pos=i
समाहितः समाहित pos=a,g=m,c=1,n=s
पठेत् पठ् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
लाभम् लाभ pos=n,g=m,c=2,n=s
धन धन pos=n,comp=y
रत्न रत्न pos=n,comp=y
संचयान् संचय pos=n,g=m,c=2,n=p
लभेत लभ् pos=v,p=3,n=s,l=vidhilin
जाति जाति pos=n,comp=y
स्मरताम् स्मरता pos=n,g=f,c=2,n=s
सदा सदा pos=i
नरः नर pos=n,g=m,c=1,n=s
स्मृतिम् स्मृति pos=n,g=f,c=2,n=s
pos=i
मेधाम् मेधा pos=n,g=f,c=2,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
विन्दते विद् pos=v,p=3,n=s,l=lat
पराम् पर pos=n,g=f,c=2,n=s