Original

सुरपितृगणयक्षसेवितं ह्यसुरनिशाचरसिद्धवन्दितम् ।वरकनकहुताशनप्रभं त्वमपि मनस्यभिधेहि भास्करम् ॥ ३१ ॥

Segmented

सुर-पितृ-गण-यक्ष-सेवितम् हि असुर-निशाचर-सिद्ध-वन्दितम् वर-कनक-हुताशन-प्रभम् त्वम् अपि मनस्य् अभिधेहि भास्करम्

Analysis

Word Lemma Parse
सुर सुर pos=n,comp=y
पितृ पितृ pos=n,comp=y
गण गण pos=n,comp=y
यक्ष यक्ष pos=n,comp=y
सेवितम् सेव् pos=va,g=m,c=2,n=s,f=part
हि हि pos=i
असुर असुर pos=n,comp=y
निशाचर निशाचर pos=n,comp=y
सिद्ध सिद्ध pos=n,comp=y
वन्दितम् वन्द् pos=va,g=m,c=2,n=s,f=part
वर वर pos=a,comp=y
कनक कनक pos=n,comp=y
हुताशन हुताशन pos=n,comp=y
प्रभम् प्रभा pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
मनस्य् मनस् pos=n,g=n,c=7,n=s
अभिधेहि अभिधा pos=v,p=2,n=s,l=lot
भास्करम् भास्कर pos=n,g=m,c=2,n=s