Original

शक्राच्च नारदः प्राप्तो धौम्यश्च तदनन्तरम् ।धौम्याद्युधिष्ठिरः प्राप्य सर्वान्कामानवाप्तवान् ॥ ३० ॥

Segmented

शक्राच् च नारदः प्राप्तो धौम्यः च तद्-अनन्तरम् धौम्याद् युधिष्ठिरः प्राप्य सर्वान् कामान् अवाप्तवान्

Analysis

Word Lemma Parse
शक्राच् शक्र pos=n,g=m,c=5,n=s
pos=i
नारदः नारद pos=n,g=m,c=1,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
धौम्यः धौम्य pos=n,g=m,c=1,n=s
pos=i
तद् तद् pos=n,comp=y
अनन्तरम् अनन्तर pos=n,g=n,c=2,n=s
धौम्याद् धौम्य pos=n,g=m,c=5,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
प्राप्य प्राप् pos=vi
सर्वान् सर्व pos=n,g=m,c=2,n=p
कामान् काम pos=n,g=m,c=2,n=p
अवाप्तवान् अवाप् pos=va,g=m,c=1,n=s,f=part