Original

परित्यक्तुं न शक्नोमि दानशक्तिश्च नास्ति मे ।कथमत्र मया कार्यं भगवांस्तद्ब्रवीतु मे ॥ ३ ॥

Segmented

परित्यक्तुम् न शक्नोमि दान-शक्तिः च न अस्ति मे कथम् अत्र मया कार्यम् भगवांस् तद् ब्रवीतु मे

Analysis

Word Lemma Parse
परित्यक्तुम् परित्यज् pos=vi
pos=i
शक्नोमि शक् pos=v,p=1,n=s,l=lat
दान दान pos=n,comp=y
शक्तिः शक्ति pos=n,g=f,c=1,n=s
pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
कथम् कथम् pos=i
अत्र अत्र pos=i
मया मद् pos=n,g=,c=3,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
भगवांस् भगवन्त् pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
ब्रवीतु ब्रू pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s