Original

एतद्वै कीर्तनीयस्य सूर्यस्यैव महात्मनः ।नाम्नामष्टशतं पुण्यं शक्रेणोक्तं महात्मना ॥ २९ ॥

Segmented

एतद् वै कीर्तनीयस्य सूर्यस्य एव महात्मनः नाम्नाम् अष्ट-शतम् पुण्यम् शक्रेण उक्तम् महात्मना

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
वै वै pos=i
कीर्तनीयस्य कीर्तय् pos=va,g=m,c=6,n=s,f=krtya
सूर्यस्य सूर्य pos=n,g=m,c=6,n=s
एव एव pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
नाम्नाम् नामन् pos=n,g=n,c=6,n=p
अष्ट अष्टन् pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
शक्रेण शक्र pos=n,g=m,c=3,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
महात्मना महात्मन् pos=a,g=m,c=3,n=s