Original

देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः ।चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषान्वितः ॥ २८ ॥

Segmented

देहकर्ता प्रशान्त-आत्मा विश्वात्मा विश्वतोमुखः चराचर-आत्मा सूक्ष्मात्मा मैत्रेण वपुषा अन्वितः

Analysis

Word Lemma Parse
देहकर्ता देहकर्तृ pos=n,g=m,c=1,n=s
प्रशान्त प्रशम् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
विश्वात्मा विश्वात्मन् pos=n,g=m,c=1,n=s
विश्वतोमुखः विश्वतोमुख pos=a,g=m,c=1,n=s
चराचर चराचर pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सूक्ष्मात्मा सूक्ष्मात्मन् pos=n,g=m,c=1,n=s
मैत्रेण मैत्र pos=a,g=n,c=3,n=s
वपुषा वपुस् pos=n,g=n,c=3,n=s
अन्वितः अन्वित pos=a,g=m,c=1,n=s