Original

संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः ।पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥ २३ ॥

Segmented

संवत्सरकरो ऽश्वत्थः कालचक्रो विभावसुः पुरुषः शाश्वतो योगी व्यक्त-अव्यक्तः सनातनः

Analysis

Word Lemma Parse
संवत्सरकरो संवत्सरकर pos=n,g=m,c=1,n=s
ऽश्वत्थः अश्वत्थ pos=n,g=m,c=1,n=s
कालचक्रो कालचक्र pos=n,g=m,c=1,n=s
विभावसुः विभावसु pos=n,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
शाश्वतो शाश्वत pos=n,g=m,c=1,n=s
योगी योगिन् pos=n,g=m,c=1,n=s
व्यक्त व्यक्त pos=a,comp=y
अव्यक्तः अव्यक्त pos=a,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s