Original

कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः ।कला काष्ठा मुहूर्ताश्च पक्षा मासा ऋतुस्तथा ॥ २२ ॥

Segmented

कृतम् त्रेता द्वापरः च कलिः सर्व-अमर-आश्रयः कला काष्ठा मुहूर्ताः च पक्षा मासा ऋतुस् तथा

Analysis

Word Lemma Parse
कृतम् कृत pos=n,g=n,c=1,n=s
त्रेता त्रेता pos=n,g=f,c=1,n=s
द्वापरः द्वापर pos=n,g=m,c=1,n=s
pos=i
कलिः कलि pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
अमर अमर pos=n,comp=y
आश्रयः आश्रय pos=n,g=m,c=1,n=s
कला कला pos=n,g=f,c=1,n=s
काष्ठा काष्ठा pos=n,g=f,c=1,n=s
मुहूर्ताः मुहूर्त pos=n,g=m,c=1,n=p
pos=i
पक्षा पक्ष pos=n,g=m,c=1,n=p
मासा मास pos=n,g=m,c=1,n=p
ऋतुस् ऋतु pos=n,g=m,c=1,n=s
तथा तथा pos=i