Original

वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः ।धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः ॥ २१ ॥

Segmented

वैद्युतो जाठरः च अग्निः ऐन्धनस् तेजसाम् पतिः धर्मध्वजो वेदकर्ता वेद-अङ्गः वेद-वाहनः

Analysis

Word Lemma Parse
वैद्युतो वैद्युत pos=n,g=m,c=1,n=s
जाठरः जाठर pos=n,g=m,c=1,n=s
pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
ऐन्धनस् ऐन्धन pos=a,g=m,c=1,n=s
तेजसाम् तेजस् pos=n,g=n,c=6,n=p
पतिः पति pos=n,g=m,c=1,n=s
धर्मध्वजो धर्मध्वज pos=n,g=m,c=1,n=s
वेदकर्ता वेदकर्तृ pos=n,g=m,c=1,n=s
वेद वेद pos=n,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
वेद वेद pos=n,comp=y
वाहनः वाहन pos=a,g=m,c=1,n=s