Original

इन्द्रो विवस्वान्दीप्तांशुः शुचिः शौरिः शनैश्चरः ।ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः ॥ २० ॥

Segmented

इन्द्रो विवस्वान् दीप्त-अंशुः शुचिः शौरिः शनैश्चरः ब्रह्मा विष्णुः च रुद्रः च स्कन्दो वैश्रवणो यमः

Analysis

Word Lemma Parse
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
विवस्वान् विवस्वन्त् pos=n,g=m,c=1,n=s
दीप्त दीप् pos=va,comp=y,f=part
अंशुः अंशु pos=n,g=m,c=1,n=s
शुचिः शुचि pos=n,g=m,c=1,n=s
शौरिः शौरि pos=n,g=m,c=1,n=s
शनैश्चरः शनैश्चर pos=n,g=m,c=1,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
pos=i
रुद्रः रुद्र pos=n,g=m,c=1,n=s
pos=i
स्कन्दो स्कन्द pos=n,g=m,c=1,n=s
वैश्रवणो वैश्रवण pos=n,g=m,c=1,n=s
यमः यम pos=n,g=m,c=1,n=s