Original

प्रस्थितं मानुयान्तीमे ब्राह्मणा वेदपारगाः ।न चास्मि पालने शक्तो बहुदुःखसमन्वितः ॥ २ ॥

Segmented

प्रस्थितम् माम् अनुयान्ति इमे ब्राह्मणा वेदपारगाः न च अस्मि पालने शक्तो बहु-दुःख-समन्वितः

Analysis

Word Lemma Parse
प्रस्थितम् प्रस्था pos=va,g=m,c=2,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
अनुयान्ति अनुया pos=v,p=3,n=p,l=lat
इमे इदम् pos=n,g=m,c=1,n=p
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
वेदपारगाः वेदपारग pos=n,g=m,c=1,n=p
pos=i
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
पालने पालन pos=n,g=n,c=7,n=s
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
बहु बहु pos=a,comp=y
दुःख दुःख pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s