Original

पृथिव्यापश्च तेजश्च खं वायुश्च परायणम् ।सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च ॥ १९ ॥

Segmented

पृथिवी आपः च तेजः च खम् वायुः च परायणम् सोमो बृहस्पतिः शुक्रो बुधो ऽङ्गारक एव च

Analysis

Word Lemma Parse
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
आपः अप् pos=n,g=m,c=1,n=p
pos=i
तेजः तेजस् pos=n,g=n,c=1,n=s
pos=i
खम् pos=n,g=n,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
pos=i
परायणम् परायण pos=n,g=n,c=1,n=s
सोमो सोम pos=n,g=m,c=1,n=s
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
शुक्रो शुक्र pos=n,g=m,c=1,n=s
बुधो बुध pos=n,g=m,c=1,n=s
ऽङ्गारक अङ्गारक pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i