Original

सूर्योऽर्यमा भगस्त्वष्टा पूषार्कः सविता रविः ।गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ॥ १८ ॥

Segmented

सूर्यो ऽर्यमा भगस् त्वष्टा पूषा अर्कः सविता रविः गभस्तिमान् अजः कालो मृत्युः धाता प्रभाकरः

Analysis

Word Lemma Parse
सूर्यो सूर्य pos=n,g=m,c=1,n=s
ऽर्यमा अर्यमन् pos=n,g=m,c=1,n=s
भगस् भग pos=n,g=m,c=1,n=s
त्वष्टा त्वष्टृ pos=n,g=m,c=1,n=s
पूषा पूषन् pos=n,g=m,c=1,n=s
अर्कः अर्क pos=n,g=m,c=1,n=s
सविता सवितृ pos=n,g=m,c=1,n=s
रविः रवि pos=n,g=m,c=1,n=s
गभस्तिमान् गभस्तिमन्त् pos=n,g=m,c=1,n=s
अजः अज pos=n,g=m,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
धाता धातृ pos=n,g=m,c=1,n=s
प्रभाकरः प्रभाकर pos=n,g=m,c=1,n=s